सूर्याष्टकं स्तोत्रं (Suryashtkam Stotram)

॥ श्री गणेशाय नम ॥

सांब उवाच

आदिदेव नमस्तुभ्यं प्रसीद ममभास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥

सप्ताऽश्वरथमारूढं प्रचंडं कश्यपात्मजं ।
श्वेतपद्मधरं देवं तं सूर्यंम् प्रणमाम्यहम ॥

लोहितं रथमारूढं सर्वलोकपितामहं ।
महापापहरं देवं तं सूर्यम् प्रणमाम्यहम ॥

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरं ।
महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥

बृंहितम् तेज:पुंजं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानाम् तं सूर्यंम् प्रणमाम्यहम ॥

बंधूकपुष्पसंकाशं हारकुण्डल भूषितं ।
एकचक्रधरं देवं तं सूर्यंम् प्रणमाम्यहम ॥

तं सूर्यम् जगत्कर्तारं महातेजप्रदीपनं ।
महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥

तं सूर्यम् जगतां नाथं ज्ञानविज्ञानमोक्षदं ।
महापापहरं देवं तं सूर्यंम् प्रणमाम्यहम ॥

सुर्याष्टकं पठेन्नित्यं गृहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवन भवेत ॥
आमिषं मधुपानं य: करोति रवेर्दिने ।
सप्तजन्म भवेद्रोगी प्रतिजन्म दरिद्रता ॥

स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने ।
न व्याधी: शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥

॥ इति सुर्याष्टकं स्तोत्रं संपूर्णं ॥

॥ सभी ग्रहों से सम्बंधित पीड़ा की समाप्ती, पुत्र प्राप्ती एवं धनवान बनने हेतु श्रद्धा पूर्वक सूर्याष्टकं स्तोत्र का जाप करें ॥

 

प्रिये मित्रों अपनी कुंडली में सर्व दोषों के स्थाई निवारण हेतु हमसे संपर्क करें।
संपर्क सूत्र : kalkajyotish@gmail.com

आपको यह जानकारी कैसी लगी कृपया मैसेज कर हमें बताएं

ज्योतिष आचार्या
ममता वशिष्ट
अध्यक्ष एवं प्रबंध निदेशक
कालका ज्योतिष अनुसन्धान संसथान

Leave a Reply

Your email address will not be published. Required fields are marked *